Mantroddhāra

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Mantroddhāra

 

namo buddhāya||

 

śrīguhyasamājamahāyogatantrasya

sādhanopāyikānupūrvīṃ darśayannāha-

 

mantrāvadhāraṇaṃ pūrvaṃ dvītīyā nyāsadeśanā|

vyavastholistṛtīyā ca caturthaṃ

tattvadarśanam||

 

iti| asya sūtrasyāyamarthaḥ - prathamaṃ

tāvadaśeṣamantrapadaṃ sādhanā-

ṅgāduddhṛtya cetasyevāvaropyāvadhārayediti

mantrāvadhāraṇaṃ pūrvam| tataḥ

skandhadhātvāyatanādiṣu vairocanādyākāreṇa

svakāyamaṇḍale nyasediti

dvitīyā nyāsadeśanā|

vinyastadevatānāmekaikasyānupūrveṇa svalakṣaṇaṃ

parijñāya nirūpitaṃ devatācakramiti vyavastholistṛtīyā|

sūkṣmayogenaikīkṛtya

praveśasthitivyutthānairmantrānnyasediti caturthaṃ tattva-

darśanam||

 

idānīṃ mantrāvadhāraṇamantro likhyate- vajraghṛk|

hūṃ| oṃ sumbha

nisumbha hūṃ gṛhṇa gṛhṇa hūṃ gṛhṇāpaya gṛhṇāpaya

hūṃ ānaya ho bhagavan vidyārāja

 

(1)

 

hūṃ phaṭ| oṃ gha 4 ghātaya ghātaya sarvaduṣṭān

phaṭ 2 kīlaya 2 sarva-

pāpān phaṭ 2 hūṃ 2 vajrakīla vajradharo

ājñāpayati sarva vighnānāṃ kāya-

vākcittavajraṃ kīlaya 2 hūṃ 2 phaṭ 2| ṭakki hūṃ

jaḥ| hūṃ| bhrūṃ| oṃ āḥ

hūṃ| anena rakṣācakrālambanam||

 

abhāve bhāvanā'bhāvo bhāvanā naiva bhāvanā|

iti bhāvo na bhāvaḥ syādbhāvanā nopalabhyate||

 

niḥsvabhāvālambanam||

 

hūṃ yaṃ hūṃ| hūṃ raṃ hūṃ| hūṃ vaṃ hūṃ| hūṃ laṃ

hūṃ| caturmaṇḍalaniṣpādanam||

bhrūṃ| kūṭāgāraniṣpādanam||

 

oṃ śūnyatājñānavajrasvabhāvātmako'ham|

paramārthamaṇḍalapraveśaḥ||

sūryacadrapadmaṃ ca tryakṣaravālaṃ ca| paryante

candramaṇḍalālambanam||

oṃ dharmadhātusvabhāvātmako'ham| dṛḍhīkaraṇam|

iti yogaḥ||

oṃ āḥ hūṃ| mahāvajradharaniṣpādanam| anuyogaḥ||

oṃ āḥ hūṃ svāṃ hāa| pañcaskandhānupraveśaḥ||

moharati dveṣarati rāgarati vajrarati|

dhātvanupraveśaḥ||

thlīṃ oṃ oṃ oṃ hūṃ oṃ saṃ maiṃ| cakṣurādyāyatanānupraveśaḥ||

 

(2)

 

hūṃ| yamāntaka-prajñāntaka-padmāntaka-amṛtakuṇḍali-acala-ṭakkirāja-

nīladaṇḍa-mahābala-uṣṇīṣacakravarti-nisumbharājaśceti

svakāyamaṇḍala-

niṣpāditasvabhāvālambanaṃ ceti| atiyogaḥ||

 

oṃ| anena locanāvyūhaspharaṇaṃ||

 

buddhakāyadharaḥ śrīmāṃstrivajrābhedyabhāvitaḥ|

adhiṣṭhānapadaṃ me'dya karotu kāyavajriṇaḥ||

 

daśadiksaṃsthitāa buddhāstrivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṃ me'dya kurvantu kāyavajriṇaḥ||

 

anena prārthanā||

 

yatkāyaṃ sarvabuddhānāṃ pañcaskandhaprapūritam|

buddhakāyasvabhāvena mamāpi tādṛśaṃ bhavet||

 

oṃ sarvatathāgatakāyavajrasvabhāvātmako'ham|

anena kāyavajrādhi-

ṣṭhānam||

āḥ| pāṇḍaravādinīvyūhaspharaṇam||

 

(3)

 

dharmo vai vākpathaḥ śrīmāṃstrivajrābhedyabhāvitaḥ|

adhiṣṭhānapadaṃ me'dya karotu vāgvajriṇaḥ||

 

daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṃ me'dya kurvantu vāgvajriṇaḥ||

 

anena prārthanā||

 

yedeva vajradharmasya vācā niruktisampadā|

mamāpi tādṛśī vācā bhaveddharmadharopamā||

 

oṃ sarvatathāgatavāgvajrasvabhāvātmako'ham|

anena vāgvajrāhaṅkāraṃ

kuryāditi vāgvajrādhiṣṭhānam||

 

hūṃ| māmakīvyūhaspharaṇam||

 

cittavajradharaḥ śrīmāṃstrivajrābhedyabhāvitaḥ|

adhiṣṭhānapadaṃ me'dya karotu cittavajriṇaḥ||

 

daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṃ me'dya kurvantu cittavajriṇaḥ||

 

anena prārthanā||

 

(4)

 

yaccittaṃ samantabhadrasya guhyakendrasya

dhīmataḥ|

mamāpi tādṛśaṃ cittaṃ bhavedvajradharopamam||

 

oṃ sarvatathāgatacittavajrasvabhāvātmako'ham|

anena cittavajrāhaṅkāraṃ

kuryāditi cittavajrādhiṣṭhānam||

 

oṃ

sarvatathāgatakāyavākcittavajrasvabhāvātmako'ham| anena mahāvajra-

dharāhaṅkāraṃ kuryāditi||

 

hūṃ| anena samādhisatvālambanam||

 

evaṃ trisatvātmakaṃ mahāvajradharamātmānaṃ niṣpādya

devatīsaṃskāraṃ kuryāt|

anena krameṇa- oṃ āḥ hūṃ svā hā| locanā māmakī

pāṇḍaravāsinī

samayatārā| rūpavajrā śabdavajrā gandhavajrā

rasavajrā sparśavajrā| vajra-

vetālī aparājitā bhṛkuṭī viśvavajrī viśvaratnī

viśvapadmī viśvakarmī

gaganavajriṇī dharaṇīṃdharī ceti prākṛtastrībhāvāpanayanam||

 

oṃ hūṃ| vajrasaṃskāraḥ||

āḥ| padmasaṃskāraḥ||

 

oṃ sarvatathāgatānurāgaṇavajrasvabhāvātmako'ham|

ratnasambhavādhi-

ṣṭhānam||

hūṃ| cālanaṃ||

 

(5)

 

phaṭ| utsargaḥ||

 

oṃ sarvatathāgatapūjāvajrasvabhāvātmako'ham|

amoghasiddhyadhiṣṭhānam||

 

utsargamaṇḍalasya mantrapadāni bhavanti-

vajradhṛk jinajik ratnadhṛk

ārolik prajñādhṛk moharati dveṣarati rāgarati

vajrarati rūpavajrā śabdavajrā gandhavajrā

rasavajrā sparśavajrā maitreyaḥ

kṣitigarbhaḥ vajrapāṇiḥ khagarbhaḥ lokeśvaraḥ

mañjuśrīḥ

sarvanivaraṇaviṣkambhī samantabhadraḥ yamāntakṛt

prajñāntakṛt padmā-

ntakṛt vighnāntakṛt acalaḥ ṭakkirājaḥ nīladaṇḍaḥ

mahābalaḥ

uṣṇīṣacakravartī sumbharājaścetyutsargamaṇḍalam||

 

sukṣmayogaḥ||

 

oṃ āḥ hūṃ| vāgjāpaḥ||

 

tvaṃ vajracitta bhuvaneśvara sattvadhāto

trāyāhi māṃ ratimanojña mahārthakāmaiḥ|

kāmāhi māṃ janaka sattvamahāgrabandho

yadīcchase jīvitumadya nātha||

 

tvaṃ vajrakāya bahusattvapriyāṅkacakra

buddhārtha bodhiparamārthaṃ hitānudarśī|

 

(6)

 

rāgeṇa rāgasamayāṃ mama kāmayasva

yadīcchase jīvitumadya nātha||

 

tvaṃ vajravāca sakalasya hitānukampī

lookārthakāryakaraṇe sada sampravṛttaḥ|

kāmāhi māṃ suratacarya samantabhadra

yadīcchase jīvitumadya nātha||

 

tvaṃ vajrakāma samayāgra mahāhitārtha

sambuddhavaṃśatilaka samatānukampī

kāmāhi māṃ gunanidhiṃ bahuratnabhūtāṃ

yadīcchase jīvitumadya nātha||

 

paramārthapraviṣṭasya sañcodanā||

 

akṣobhyavajra mahājñāna vajradhātu mahābudha|

trimaṇḍala trivajrāgri bhāṣa guhyaṃ namo'stu

te||

 

vairocana mahāśuddha vajraśānta mahārate|

prakṛtiprabhāsvarāndharmāndeśa vajra namo'stu

te||

 

(7)

 

ratnarāja sugāmbhīrya khavajrākāśanirmala|

svabhāvaśuddha nirlepa bhāṣa guhyaṃ namo'stu

te||

 

vajrāmita mahārāja nirvikalpa khavajriṇaḥ|

rāgapāramitāprāpta bhāṣa vajra namo'stu te||

 

amoghavajra sambuddha sarvāśāparipūraka|

śuddhasvabhāvasambhūta vajrasatva namo'stu te||

 

pūvapraṇidhānavaśādvyutthitasya stutikaraṇam||

hūṃ|| anena mantropasaṃhāraḥ||

 

iti śrīguhyasamājamahāyogatantre

bhavotpattikramasādhanasya mantroddhāraḥ

samāptaḥ|| kṛtiriyaṃ candrakīrtipādānām|| ||

 

(8)